Sanskrit Segmenter Summary


Input: रथस्य नागाः पञ्चाशन् नागस्यासञ् शतं हयाः
Chunks: rathasya nāgāḥ pañcāśannāgasyāsan śatam hayāḥ
Undo(2640 Solutions)

rathasya nāgā pañcāśannāgasyāsan śatam hayā 
rathasya
nāgāḥ
pañcāśat
nāgasya
śatam
hayāḥ
nāgāḥ
pañcāśam
āsan
hayāḥ
na
gāḥ
pañca
na
asan
ha
yāḥ
gāḥ
pañca
agasya
agāḥ
āśam
āgasi
asan
agāḥ
āśam
āgasī
asan
agāḥ
asan



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria